B.A. SYLLABUS
B.A. SYLLABUS
Syllabus here for Agama Course totally covers up 8 years and B.A. Course it is of 2 Years of classes both in theoretical and practical format for the students ,the syllabus is highly a competitive syllabus framed with well known experienced faculty members in the field of Spiritual, Divine, Vedic and mostly relevant to the moral of our Indian culture.
S. No. | Subject | Lessons Should Be Done |
---|---|---|
01. | PAPER – I (SANSKRIT) |
रघुवंशमहाकाव्यं (प्रथमसर्गः), शब्दाः-18,धातुरूपाणि-15, अमरकोशः,स्वर्गवर्गे संपूर्णं,दिग्वर्गेः,वाग्वर्गः व्याकरनम् (लघुसिद्धान्तकौमुद्याःआधारेण)माहेश्वरसूत्राणि,प्रत्याहारपरियः, परिभाषापरिचयः,संज्ञा,सवर्णदीर्घसन्धिः,गुणसन्धिः,वृद्धिसन्धिः,यणादेशसन्धिः, जश्त्वसन्धिःसंस्कृतवाग्व्यवहारः निबन्धः, भाषाप्रवेषा प्रथमभागः,संस्कृतभारती |
02. | PAPER – II (ENGLISH) |
English Text Book |
03. | PAPER – III COMPUTER |
Unit – I : Introduction To Computer Unit – II : Software, Computer Accessories Unit – III : Introduction to Computer Networks Unit – IV : Microsoft Office & Power Point. Unit – V : Microsoft Access & Excel |
04. | PAPER – IV (AGAMA – I) |
मृत्संग्रहणप्रयोगः वास्तुशान्ति अङ्कुरार्पनम्, रक्षाबन्धनम्.
प्रवेशबलिः, रक्षोघ्नहवनविधिः, बिम्बशुद्धिः, |
05. | PAPER – V (AGAMA – II) |
विशेषसन्धिः,सूर्यपूजा,शिव चतुर्द्वारपूजा,शिव देवी गण सुब्रह्मण्य नित्यद्वारपूजा देवी चतुर्द्वारपूजा, गणपति चतुर्द्वारपूजा, |
06. | PAPER – VI (AGAMA – III) |
अष्टत्रिंशत्कलान्यासं,देवीकलान्यासं, गणपति सुब्रह्मण्यकान्यासं,अन्तर्मातृकान्यासं,बहिर्मातृकान्यासं |
S. No. | Subject | Lessons Should Be Done |
---|---|---|
01. | PAPER – I (SANSKRIT) |
कुमारसम्भवमहाकाव्यं (द्वितीयसर्गः),शब्दाः-18, धातवः-15अमरकोशे (ब्रह्मवर्गः अव्ययवर्गश्च),व्याकरनम् (लघुसिद्धान्तकौमुद्याःआधारेण)कारणप्रकरणम्,सन्धयः, तत्पुरुषसमासः,प्रत्याः,अलङ्कारः,छन्दसः. |
02. | PAPER – II (ENGLISH) |
English Text Book from |
03. | PAPER – III (COMPUTER |
Unit – I : Introduction to NPL Unit – II : Internet History Unit – III : Searching the World Wide Web Unit – IV : Web Hosting Unit – V : Web Designing |
04. | PAPER – IV (AGAMA – I) |
भूतशुद्धिः,अन्तर्यागः,स्थानशुद्धिः,द्रव्यशुद्धिः,मन्त्रशुद्धिः.
लिङ्गशुद्धिः,शान्तिहोमः,दिशाहोमः,संहिताहोमः,मूर्तिहोमः |
05. | PAPER – V (AGAMA – II) |
शिव मण्टपपूजा
देवी मण्टपपूजा , गणपति मण्टपपूजा , |
06. | PAPER – VI (AGAMA – III) |
साङ्गषडध्वन्यासः, तत्वार्चना, स्पर्शाहुतिः, अधिवासविधिपर्यन्तम् |
S. No. | Subject | Lessons Should Be Done |
---|---|---|
01. | PAPER – I (AGAMA – I) |
अग्निकार्यविधिः
स्थालीपाकः,नवाग्निहोमप्रयोगः,पञ्चाग्निहोमप्रयोगः. |
02. | PAPER – II (AGAMA – II) |
द्वितीयाह्निकविधिमारभ्यलिङ्गस्थापनपर्यन्तं, परिवारस्थापनविधि: प्राकारलक्षण विधिः, जीर्णोद्धारणदशकम् |
03. | PAPER – III (AGAMA – III) |
ध्वजारोहनविधिः, गणपतिताळम्, वृषभताळम्, देवताह्वानम्, नवसन्धिचूर्णिकाः |
04. | PAPER – IV (AGAMA – IV) |
पूर्वकारणे ३० नित्यार्चनाविधि पटलः |
05. | PAPER – V (AGAMA – V) |
रौरवागमे प्रथमभागे नवकलशस्नपनविधिः,पञ्चविंशतिस्नपनम् एकोणपञ्चाशत्कलशस्नपनं,दीप्तागमे तृतीय भागे प्रायश्चित्तविशयाः उत्सवप्रायश्चित्तविधिः |
06. | PAPER – VI (VEDA) |
शिवपूजावेदमन्त्रः, उदकशान्तिः, पवित्रोत्सवः, षण्णवतिद्रव्यहोममन्त्राः |