B.A. SYLLABUS

B.A. SYLLABUS

Syllabus here for Agama Course totally covers up 8 years and B.A. Course it is of 2 Years of classes both in theoretical and practical format for the students ,the syllabus is highly a competitive syllabus framed with well known experienced faculty members in the field of Spiritual, Divine, Vedic and mostly relevant to the moral of our Indian culture.

 

First Year Syllabus
S. No. Subject Lessons Should Be Done
01. PAPER – I
(SANSKRIT)
रघुवंशमहाकाव्यं (प्रथमसर्गः), शब्दाः-18,धातुरूपाणि-15,
अमरकोशः,स्वर्गवर्गे संपूर्णं,दिग्वर्गेः,वाग्वर्गः व्याकरनम्
(लघुसिद्धान्तकौमुद्याःआधारेण)माहेश्वरसूत्राणि,प्रत्याहारपरियः, परिभाषापरिचयः,संज्ञा,सवर्णदीर्घसन्धिः,गुणसन्धिः,वृद्धिसन्धिः,यणादेशसन्धिः,
जश्त्वसन्धिःसंस्कृतवाग्व्यवहारः निबन्धः,
भाषाप्रवेषा प्रथमभागः,संस्कृतभारती
02. PAPER – II
(ENGLISH)
English Text Book
03. PAPER – III
COMPUTER
Unit – I : Introduction To Computer
Unit – II : Software, Computer Accessories
Unit – III : Introduction to Computer Networks
Unit – IV : Microsoft Office & Power Point.
Unit – V : Microsoft Access & Excel
04. PAPER – IV
(AGAMA – I)
मृत्संग्रहणप्रयोगः वास्तुशान्ति अङ्कुरार्पनम्, रक्षाबन्धनम्.


प्रवेशबलिः, रक्षोघ्नहवनविधिः, बिम्बशुद्धिः,
नयनोन्मीलनम्, जलाधिवासः, ग्रामप्रदक्षिणम्,शयनविधिः

05. PAPER – V
(AGAMA – II)
विशेषसन्धिः,सूर्यपूजा,शिव चतुर्द्वारपूजा,शिव देवी गण
सुब्रह्मण्य नित्यद्वारपूजा


देवी चतुर्द्वारपूजा, गणपति चतुर्द्वारपूजा,
सुब्रह्मण्य चतुर्द्वारपूजा

06. PAPER – VI
(AGAMA – III)
अष्टत्रिंशत्कलान्यासं,देवीकलान्यासं, गणपति
सुब्रह्मण्यकान्यासं,अन्तर्मातृकान्यासं,बहिर्मातृकान्यासं
Second Year Syllabus
S. No. Subject Lessons Should Be Done
01. PAPER – I
(SANSKRIT)
कुमारसम्भवमहाकाव्यं (द्वितीयसर्गः),शब्दाः-18,
धातवः-15अमरकोशे (ब्रह्मवर्गः अव्ययवर्गश्च),व्याकरनम्
(लघुसिद्धान्तकौमुद्याःआधारेण)कारणप्रकरणम्,सन्धयः,
तत्पुरुषसमासः,प्रत्याः,अलङ्कारः,छन्दसः.
02. PAPER – II
(ENGLISH)
English Text Book from
03. PAPER – III
(COMPUTER
Unit – I : Introduction to NPL
Unit – II : Internet History
Unit – III : Searching the World Wide Web
Unit – IV : Web Hosting
Unit – V : Web Designing
04. PAPER – IV
(AGAMA – I)
भूतशुद्धिः,अन्तर्यागः,स्थानशुद्धिः,द्रव्यशुद्धिः,मन्त्रशुद्धिः.


लिङ्गशुद्धिः,शान्तिहोमः,दिशाहोमः,संहिताहोमः,मूर्तिहोमः

05. PAPER – V
(AGAMA – II)
शिव मण्टपपूजा


देवी मण्टपपूजा , गणपति मण्टपपूजा ,
सुब्रह्मण्य मण्टपपूजा

06. PAPER – VI
(AGAMA – III)
साङ्गषडध्वन्यासः, तत्वार्चना, स्पर्शाहुतिः,
अधिवासविधिपर्यन्तम्
Third Year Syllabus
S. No. Subject Lessons Should Be Done
01. PAPER – I
(AGAMA – I)
अग्निकार्यविधिः


स्थालीपाकः,नवाग्निहोमप्रयोगः,पञ्चाग्निहोमप्रयोगः.

02. PAPER – II
(AGAMA – II)
द्वितीयाह्निकविधिमारभ्यलिङ्गस्थापनपर्यन्तं,
परिवारस्थापनविधि: प्राकारलक्षण विधिः, जीर्णोद्धारणदशकम्
03. PAPER – III
(AGAMA – III)
ध्वजारोहनविधिः, गणपतिताळम्,
वृषभताळम्, देवताह्वानम्,
नवसन्धिचूर्णिकाः
04. PAPER – IV
(AGAMA – IV)
पूर्वकारणे ३० नित्यार्चनाविधि पटलः
05. PAPER – V
(AGAMA – V)
रौरवागमे प्रथमभागे
नवकलशस्नपनविधिः,पञ्चविंशतिस्नपनम्
एकोणपञ्चाशत्कलशस्नपनं,दीप्तागमे
तृतीय भागे प्रायश्चित्तविशयाः
उत्सवप्रायश्चित्तविधिः
06. PAPER – VI
(VEDA)
शिवपूजावेदमन्त्रः, उदकशान्तिः,
पवित्रोत्सवः, षण्णवतिद्रव्यहोममन्त्राः